||Bilvashtakam Slokas ||

|| bilvāṣṭakam ||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| bilvāṣṭakam ||

tridaḷaṁ triguṇākāraṁ
trinētraṁ ca triyāyudhaṁ
trijanma pāpasaṁhāraṁ
ēkabilvaṁ śivārpaṇaṁ||1||

triśākhaiḥ bilvapatraiśca
accidraiḥ kōmalaiḥ śubhaiḥ
tavapūjāṁ kariṣyāmi
ēkabilvaṁ śivārpaṇaṁ ||2||

kōṭi kanyā mahādānaṁ
tilaparvata kōṭayaḥ |
kāñcanaṁ kṣīradānēna
ēkabilvaṁ śivārpaṇaṁ||3||

kāśīkṣētra nivāsaṁ ca
kālabhairava darśanaṁ|
prayāgē mādhavaṁ dr̥ṣṭvā
ēkabilvaṁ śivārpaṇaṁ||4||

induvārē vrataṁ sthitvā
nirāhārō mahēśvarāḥ|
naktaṁ hauṣyāmi dēvēśa
ēkabilvaṁ śivārpaṇaṁ||5||

rāmaliṅga pratiṣṭhā ca
vaivāhika kr̥taṁ tadhā|
taṭākāni ca sandhānaṁ
ēkabilvaṁ śivārpaṇaṁ|| 6||

akhaṇḍa bilvapatraṁ ca
āyutaṁ śiva pūjanaṁ|
kr̥taṁ nāma sahasrēṇa
ēkabilvaṁ śivārpaṇaṁ||7||

umayā sahadēvēśa
nandi vāhanamēva ca |
bhasmalēpana sarvāṅgaṁ
ēkabilvaṁ śivārpaṇaṁ||8||

sālagrāmēṣu viprāṇāṁ
taṭākaṁ daśakūpayōḥ|
yajnakōṭi sahasrasca
ēkabilvaṁ śivārpaṇaṁ||9||

danti kōṭi sahasrēṣu
aśvamēdha śatakratau|
kōṭikanyā mahādānaṁ
ēkabilvaṁ śivārpaṇaṁ||10||

bilvāṇāṁ darśanaṁ puṇyaṁ
sparśanaṁ pāpanāśanaṁ|
aghōra pāpasaṁhāraṁ
ēkabilvaṁ śivārpaṇaṁ||11||

sahasravēda pāṭhēṣu
brahmastāpana mucyatē|
anēkavrata kōṭīnāṁ
ēkabilvaṁ śivārpaṇaṁ||12||

annadāna sahasrēṣu
sahasrōpa nayanaṁ tadhā|
anēka janmapāpāni
ēkabilvaṁ śivārpaṇaṁ||13||

bilvastōtramidaṁ puṇyaṁ
yaḥ paṭhēśśiva sannidhau|
śivalōkamavāpnōti
ēkabilvaṁ śivārpaṇaṁ ||14||

||iti bilvāṣṭakam samāptam||

 

|| Om tat sat ||